
Short Conversations & Stories
Conversation One
अरविन्दा अहं वनं गन्तुं वाञ्छामि
Aravindā ahaṁ vanaṁ gantuṁ vāñchāmi
Aravindā I want to go to the forest.
अर्जुनः किं अहं त्वया सहागन्तुम् अर्हामि ?
Arjunaḥ Kiṁ ahaṁ tvayā sahāgantuṁ arhāmi?
Arjunaḥ May I come with you?
अरविन्दा अवश्यमेव । किम् आवां तत्र भोजनं कुर्याव?
Aravindā Avaśyam eva. Kiṁ āvāṁ tatra bhojanaṁ kuryāva?
Aravindā Absolutely! Should we have a meal there?
अर्जुनः आम् ! अहम् अन्नम् आनेष्यामि
Arjunaḥ Ām. Aham annam āneṣyāmi
Arjunaḥ. Yes. I will bring food.