Short Conversations & Stories

Conversation One

अरविन्दा अहं वनं गन्तुं वाञ्छामि

Aravindā ahaṁ vanaṁ gantuṁ vāñchāmi
Aravindā I want to go to the forest.

अर्जुनः किं अहं त्वया सहागन्तुम् अर्हामि ? 

Arjunaḥ Kiṁ ahaṁ tvayā sahāgantuṁ arhāmi?
Arjunaḥ May I come with you?

अरविन्दा अवश्यमेव । किम् आवां तत्र भोजनं कुर्याव?

Aravindā Avaśyam eva. Kiṁ āvāṁ tatra bhojanaṁ kuryāva?
Aravindā Absolutely! Should we have a meal there?

अर्जुनः आम् ! अहम् अन्नम् आनेष्यामि 

Arjunaḥ Ām. Aham annam āneṣyāmi
Arjunaḥ. Yes. I will bring food.