Shiva as Wind and Fire

Shiva as Wind and Fire

तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम् ।
परितो दुरितानि यः पुनीते शिव तस्मै पवनात्मने नमस्ते ॥
tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṁ pavitram
parito duritāni yaḥ punīte śiva tasmai pavanātmane namaste
He who with his force supports the worlds, that from which the highest, pure Om
reverberates, he who purifies negativities all around, Oh Śiva, salutations to you
in the form of the wind.
भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषाम् ।
दहते भवबीजसन्ततिं शिखिनेऽनेकशिखाय ते नमः ॥
bhavataḥ smaratāṁ sadāsane jayini brahmamaye niṣeduṣām
dahate bhava-bīja- santatiṁ śikhine’nekaśikhāya te namaḥ
Salutations to you, with many flames, the fire that burns the succession of the
seeds of worldly existence, for those who remember you, those established in
victorious godhood.

Leave a Comment

12 + sixteen =

Related Posts

Enter your keyword